विचित्रोपकरणम्
Manage episode 462388574 series 3606651
पूर्वकाले यदा सर्वत्र दर्पणः व्यवाहारे न आसीत् तदा कदाचित् कण्णदासनामा कश्चित् वणिक् कुतश्चित् दर्पणम् एकं प्राप्तवान् । स्वस्यैव प्रतिबिम्बम् इति अज्ञात्वा कस्यचित् महापुरुषस्य भवेदिति विचिन्त्य सः प्रतिदिनं प्रकोष्ठं पिधाय दर्पणं दृष्ट्वा तं महापुरुषं नत्वा पेटिकायां स्थापयति स्म । पत्न्याः रोहिण्याः मनसि सन्देहे जाते कदाचित् कण्णदासस्य निर्गमनस्य अनन्तरं प्रकोष्ठं प्रविश्य दर्पणे महिलामुखं दृष्ट्वा, पतिः अन्यां सुन्दरीं कन्याम् अत्र स्थापितवान् इति मत्वा सा नितरां कुपिता । पतिपत्न्योः मध्ये कलहे जाते कश्चित् संन्यासी आगत्य स्वस्य मुण्डितं मस्तकं दृष्ट्वा तौ अवगमयति यत् एतत् प्रतिबिम्बप्रदर्शकं वस्तु इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Long ago, when mirrors were not commonly used, a merchant named Kannadasa found a mirror. Not knowing it was his own reflection, believing that it might be the reflection of some great person, he started bowing to it in his room with the door closed. His wife, Rohini, began to have doubts. One day, after Kannadasa left the room, she entered and saw the reflection of a woman's face in the mirror. Thinking her husband had placed another beautiful young woman there, she became extremely angry. A dispute arose between the husband and wife, and just then, a wandering sage arrived and explained to them that the object showing the reflection was simply a mirror.
95 епізодів